Atman Naman Shabd Roop आत्मन नामन शब्द रूप

आत्मन् (नकारांत पुल्लिंग) शब्द रूप

आत्मन् नकारांत पुल्लिंग शब्द रूप संस्कृत of Intermediate General Hindi for up board exam 2021 सामान्य हिंदी

it’s made for inter samany Hindi and sahityik Hindi also,  Atman Shabd Roop  शब्द रूप shabd roop  atman आत्मन् (आत्मा)

Learning Trick By Vidio Lecture by Arunesh Sir
वि0एकवचनद्विवचनबहुवचन
प्रथमाआत्माआत्मनौआत्मानः
द्वितीयाआत्मान्आत्मनौआत्मनः
तृतीयाआत्मनाआत्मभ्याम्आत्मभिः
चर्तुथीआत्मनेआत्मभ्याम्आत्मभ्यः
पंचमीआत्मनःआत्मभ्याम्आत्मभ्यः
षष्ठीआत्मनःआत्मनोःआत्मनाम्
सप्तमीआत्मनिआत्मनोःआत्मसु
सम्बोधनहे आत्मन्!हेआत्मनौ!हे आत्मानः!

नामन् (नकारांत नपुंसकलिंग ) शब्द रूप

 

नामन  नकारांत   शब्द रूप संस्कृत of Intermediate General Hindi for up board exam 2021 सामान्य हिंदी

it’s made for inter samany Hindi and sahityik Hindi also,  naman Shabd Roop  शब्द रूप shabd roop  atman नामन्

Learning Trick By Vidio Lecture by Arunesh Sir

विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमानाम नामनी/ नाम्नीनामानि
द्वितीयानामनामनी /नाम्नीनामानि
तृतीयानाम्नानामभ्याम्नामभिः
चर्तुथीनाम्नेनामभ्याम्नामभ्यः
पंचमीनाम्नःनामभ्याम्नामभ्यः
षष्ठीनाम्नःनाम्नोःनाम्नाम्
सप्तमीनामनि/ नाम्निनाम्नोःनामसु
सम्बोधनहे नामन् / नाम!हे नाम्नि / नामनी!हे नामानि!

up board shabd roop 2021 exam up board exam 2021 for intermediate and highschool

up board gyansindhu hindi solution with vedio lecture and written

 

error: Content is protected !!