UP Board Solution of Class 10 Sanskrit Vyakran – Vachya Parivartan वाच्य परिवर्तन with Examples

UP Board Solution of Class 10 Sanskrit Vyakran – Vachya Parivartan वाच्य परिवर्तन with Examples

वाच्य-परिवर्तन

प्रिय पाठक! यहां पर इस पोस्ट के माध्यम से हम आपको संस्कृत व्याकरण कक्षा – 10 के कुछ महत्वपूर्ण वाच्य परिवर्तन (Vachya Parivartan) क्रमबद्ध तरीके से उदाहरण के साथ  प्रदान कर रहे हैं-  

Chapter Nameवाच्य परिवर्तन 
Part 3 Sanskrit Grammar 
Board NameUP Board (UPMSP)
Topic Nameवाच्य परिवर्तन (Vachya Parivartan)

वाच्यपरिवर्तन

निम्नलिखित में से किसी एक का वाच्य-परिवर्तन कीजिए-

वाक्य-मया गीता पठ्यते।

वाच्य-परिवर्तन­- अहं गीतां पठामि।

वाक्य- मया किं क्रियते?

वाच्य-परिवर्तन­- अहं किं करोति ?

वाक्य- त्वम् आपणं गच्छसि।

वाच्य-परिवर्तन­- त्वया आपणं गम्यते ।

वाक्य- सीतया रामायणं पठ्यते।

वाच्य-परिवर्तन­- सीता रामायणं पठति।

वाक्य- त्वया लाते।

वाच्य-परिवर्तन­- त्वम् लज्जसि ।

वाक्य- ते वृक्षं पश्यन्ति ।

वाच्य-परिवर्तन­- तैः वृक्षं दृश्यते।

वाक्य- अहम् इदं कथयामि।

वाच्य-परिवर्तन­- मया इदं कथ्यते।

वाक्य-  रामेण ग्रामः गम्यते।

वाच्य-परिवर्तन­- रामः ग्रामं गच्छति।

वाक्य- ते पत्राणि लिखन्ति ।

वाच्य-परिवर्तन­- तैः पत्राणि लिख्यते।

वाक्य-  ते जलं पिबन्ति ।

वाच्य-परिवर्तन­- तैः जलं पीयते।

वाक्य-  त्वम् किं पठसि ?

वाच्य-परिवर्तन­- त्वया किं पठ्यते ?

वाक्य-  तेन कार्यं क्रियते।

वाच्य-परिवर्तन­- त्वम् कार्यं करोषि।

वाक्य- त्वम् पत्रिकां पठसि।

वाच्य-परिवर्तन­- त्वया पत्रिकां पठ्यते ।

वाक्य- त्वया मुष्टिकया पुष्पापीडिता।

वाच्य-परिवर्तन­- त्वं मुष्टिकया पुष्पाम् अपीडयः।

वाक्य- युष्माभिः जलं पीयते।

वाच्य-परिवर्तन­- यूयं जलं पिबथ।

वाक्य- सीता हसिष्यति।

वाच्य-परिवर्तन­- सीतया हस्यते।

वाक्य- त्वं वृक्षं पश्यति।

वाच्य-परिवर्तन­- त्वया वृक्षं दृश्यते।

वाक्य- रमेश पाठं पठ्यते।

वाच्य-परिवर्तन­- रमेशः पाठं पठति।

वाक्य- तेन गृहं गम्यते।

वाच्य-परिवर्तन­- सः गृहं गच्छति।

वाक्य- ते भोजनं कुर्वन्ति ।

वाच्य-परिवर्तन­- तैः भोजनं क्रियते।

वाक्य- ते पुस्तकं पठन्ति ।

वाच्य-परिवर्तन­- तैः पुस्तकं पठ्यते।

वाक्य- त्व लिखसि।

वाच्य-परिवर्तन­- त्वया लिख्यते।

वाक्य- वटुः पाठं स्मरति।

वाच्य-परिवर्तन­- वटुना पाठः स्मर्यते।

वाक्य- रामेण विद्यालयः गम्यते।

वाच्य-परिवर्तन­- रामः विद्यालयं गच्छति।

वाक्य- अहं फलं भक्षयामि।

वाच्य-परिवर्तन­- मया फलं भक्ष्यते।

वाक्य- बालकाः चन्द्रं पश्यति।

वाच्य-परिवर्तन­- बालकेन चन्द्रः दृश्यते।

वाक्य- त्वं किं पठसि ।

वाच्य-परिवर्तन­- त्वया किं पठ्यते।

वाक्य- बालकाः विद्यालयं गच्छन्ति।

वाच्य-परिवर्तन­- बालकैः विद्यालयः गम्यते।

वाक्य- सीता महाभारतं पठति।

वाच्य-परिवर्तन­- सीतया महाभारतं पठ्यते।

वाक्य- राम कार्यं करोति।

वाच्य-परिवर्तन­- रामः कार्यं क्रियते।

वाक्य-  अहं पत्रं पठामि

वाच्य-परिवर्तन­- मया पत्रं पठ्यते।

वाक्य-  मोहनः विद्यालयं गच्छति।

वाच्य-परिवर्तन­- मोहनेन विद्यालयं गम्यते।

वाक्य-  त्वं चन्द्रं पश्यसि।

वाच्य-परिवर्तन­- त्वया चन्द्रः दृश्यते।

वाक्य-  चपला तीव्र गच्छति।

वाच्य-परिवर्तन­- चपलया तीव्र गम्यते ।

वाक्य-  श्यामः फलम् खादति।

वाच्य-परिवर्तन­- श्यामेन फलं खाद्यते।

वाक्य-  तेन सुखम् अनुभूयते

वाच्य-परिवर्तन­- सः सुखं अनुभूयति।

वाक्य-  बालकाः पुस्तकं पठन्ति

वाच्य-परिवर्तन­- बालकैः पुस्तकं पठयन्ते।

वाक्य-  तेन कन्दुकं नीयते

वाच्य-परिवर्तन­- सः कन्तुकं नयति।

वाक्य-  त्वया किं क्रियते ?

वाच्य-परिवर्तन­- त्वं किं करोसि ?

वाक्य-  वयं ग्रामं गच्छतामः

वाच्य-परिवर्तन­- अस्माभिः ग्रामं गम्यते ।

वाक्य- त्वं कदा पठसि

वाच्य-परिवर्तन­- त्वया कदा पठ्यते।

वाक्य- बालकः चन्द्रं पश्यति।

वाच्य-परिवर्तन­- बालकेन चन्द्रं पश्यते।

वाक्य- तेन कार्यं क्रियते।

वाच्य-परिवर्तन­- सः कार्यं करोति ।

वाक्य- अस्माभिः जलं पीयते।

वाच्य-परिवर्तन­- वयं जलं पिबामः।

वाक्य-  वयं जलं पिबामः

वाच्य-परिवर्तन­- अस्माभिः जलं पीयते।

वाक्य-  त्वं मां अपश्यः

वाच्य-परिवर्तन­- त्वया अहं अदृश्ये।

वाक्य-  बालकः चन्द्रं पश्यतु।

वाच्य-परिवर्तन­- बालकेन चन्द्रं दृश्यते।

वाक्य-  सीता ग्रामं गच्छति।

वाच्य-परिवर्तन­- सीतया ग्रामं गम्यते।

वाक्य-  बालकैः पुस्तकं पठ्यते।

वाच्य-परिवर्तन­- बालकाः पुस्तकं पठन्ति ।

वाक्य-  मया भोजनं खाद्यते।

वाच्य-परिवर्तन­- अहं भोजनं खादामि।

वाक्य-  बालकः पुस्तकं पठति।

वाच्य-परिवर्तन­- बालकेन पुस्तकं पठ्यते।

वाक्य-  त्वया भोजनं क्रियते।

वाच्य-परिवर्तन­- त्वं भोजनं करोषि।

वाक्य-  अस्माभिः जलं पीयते।

वाच्य-परिवर्तन­- वयं जल पिबामः।

वाक्य-  बालकः चन्द्रं द्रक्ष्यति।

वाच्य-परिवर्तन­- बालकेन् चन्द्रः दृश्यते।

वाक्य-  रामः वेदं अपठत्।

वाच्य-परिवर्तन­- रामेण वेदः अपठ्यते।

वाक्य-  सीता पुस्तकं पठति।

वाच्य-परिवर्तन­- सीतया पुस्तकं पठ्यते।

वाक्य-  मया पुस्तकं पठ्यते।

वाच्य-परिवर्तन­- अहं पुस्तकं पठामि।

वाक्य-  अहं गृहं गच्छामि।

वाच्य-परिवर्तन­- मया गृहं गम्यते।

वाक्य-  रामेण पत्रं लिख्यते।

वाच्य-परिवर्तन­- रामः पत्रं लिखति।

वाक्य- बालिका चित्रं पश्यति।

वाच्य-परिवर्तन­- बालिकया चित्रं दृश्यते।

वाक्य- सः विद्यालयं गच्छति।

वाच्य-परिवर्तन­- तेन विद्यालयं गम्यते।

वाक्य- रामः वेदं पष्ठति।

अथवा  रामः वेदं पठतु।

वाच्य-परिवर्तन­- रामेण वेदं पठ्यते।

वाक्य- श्यामः ग्रामं गच्छति।

वाच्य-परिवर्तन­- श्यामेन ग्रामं गम्यते।

वाक्य- बालकः गीतां पठति।

वाच्य-परिवर्तन­- बालकेन गीतां पठ्यते।

वाक्य- युष्माभिः जलं पीयते।

वाच्य-परिवर्तन­- यूयम जलं पिबथ।

वाक्य- लता पत्रं लिखति।

वाच्य-परिवर्तन­- लतया पत्र लिख्यते।

वाक्य- अहं पुस्तकं पठामि

वाच्य-परिवर्तन­- मया पुस्तकं पठ्यते।

वाच्यपरिवर्तन

वाक्य- तेन पत्रं लिख्यते।

वाच्य-परिवर्तन­- सः पत्रं लिखति।

वाक्य-त्वं पुस्तकं पठसि।

वाच्य-परिवर्तन­- त्वया पुस्तकं पठ्यते।

वाक्य- मया पत्रिका लिख्यते।

वाच्य-परिवर्तन­- अहं पत्रिका लिखामि।

वाक्य- सीता फलं खादति।

वाच्य-परिवर्तन­- सीतया फलं खाद्यते।

वाक्य- रामः पत्र लिखति।

वाच्य-परिवर्तन­- रामेण पत्र लिख्यते।

वाक्य- अहं विद्यालयं गच्छामि।

वाच्य-परिवर्तन­- मया विद्यालयं गम्यते।

वाक्य- श्यामः वेदं पठति।

वाच्य-परिवर्तन­-

वाक्य- बालकेन चन्द्रः दृश्यते।

वाच्य-परिवर्तन­- बालकः चन्द्रः पश्यति।

वाक्य- सः विद्यालयं गच्छति।

वाच्य-परिवर्तन­- तेन विद्यालयं गम्यते।

वाक्य- मया पुस्तकं पठ्यते।

वाच्य-परिवर्तन­- अहं पुस्तकं पठामि।

वाक्य- मया कर्म क्रियते।

वाच्य-परिवर्तन­- अहं कर्म करोमि।

वाक्य- रामेण दुग्धं पीयते।

वाच्य-परिवर्तन­- रामः दुग्धं पिबति

वाक्य- अहं फलं खादामि।

वाच्य-परिवर्तन­- मया फलं खाद्यते।

वाक्य- सर्वे बालकाः जलं पिबन्ति।

वाच्य-परिवर्तन­- सर्वाभिः बालकाभिः जलं पीयते।

वाक्य- अहं महिषं पश्यामि।

वाच्य-परिवर्तन­- मया महिषं दृश्यते।

वाक्य- तेन किं क्रियते ?

वाच्य-परिवर्तन­- त्वम् किं करोति ?

वाक्य- पिता कथां कथयति।

वाच्य-परिवर्तन­- पिता कथां कथ्यते।

बालिका पुस्तकं पश्यति।

वाच्य-परिवर्तन­- बालिकया पुस्तकं दृश्यते।

वाक्य- रामेण विद्यालयं गम्यते।

वाच्य-परिवर्तन­- रामः विद्यालयं गच्छति।

वाक्य- सः ग्रामं गच्छति

वाच्य-परिवर्तन­- तेन ग्रामं गम्यते।

वाक्य-अहं पुस्तकं ददामि।

वाच्य-परिवर्तन­- मया पुस्तके दीयते।

वाच्यपरिवर्तन

वाक्य- मित्रेण पत्रं लिख्यते

वाच्य-परिवर्तन­- मित्रः पत्रं लिखति।

वाक्य- सा पतिं पश्यति।

वाच्य-परिवर्तन­- तया पतिं दृश्यते।

वाक्य- मया किं क्रियते।

वाच्य-परिवर्तन­- अहं किं करोमि।

वाक्य- बालकः गीतां पठति।

वाच्य-परिवर्तन­- बालकेन गीतां पठ्यते ।

वाक्य- सीता गच्छति।

वाच्य-परिवर्तन­- सीतया गम्यते।

वाक्य- बालकेन पत्रम् लिख्यते।

वाच्य-परिवर्तन­- बालकः पत्र लिखति ।

वाक्य- लता स्वपतिं पश्यति।

वाच्य-परिवर्तन­- लतया स्वपतिं दृश्यते।

वाक्य- अहं रामं पाठयामि।

वाच्य-परिवर्तन­- मया रामः  पठ्यते।

वाक्य- माता मम पितरं पश्यति।

वाच्य-परिवर्तन­- मात्रा मम पितरः दृश्यते। [

वाक्य-  ग्रमः हसति।

वाच्य-परिवर्तन­- रामेण हस्यते।

वाक्य- अहं वदामि।

वाच्य-परिवर्तन­- मया वदते।

वाक्य-  कः गायति?

वाच्य-परिवर्तन­- केन गीयते ?

वाक्य- सः गच्छति।

वाच्य-परिवर्तन­- तेन गम्यते।

वाक्य- मया चित्रम् दृश्यते।

वाच्य-परिवर्तन­- अहं चित्रं पश्यामि

वाक्य-  त्वया गृहं गम्यते।

वाच्य-परिवर्तन­- त्वम् गृहं गच्छसि।

वाक्य-  सा पत्रं लिखति।

वाच्य-परिवर्तन­- तया पत्रं लिख्यते।

वाक्य- मया हस्यते।

वाच्य-परिवर्तन­- अहं हसामि।

वाक्य- मया पुस्तकम् पठ्यते।

वाच्य-परिवर्तन­- अहं पुस्तकं पठामि।

वाक्य- राधा हसति।

वाच्य-परिवर्तन­- राधया हस्यते।

वाक्य- रामः कथयति।

वाच्य-परिवर्तन­- रामेण कथ्यते।

वाक्य- सीमा गच्छति

वाच्य-परिवर्तन­- सीमया गम्यते।

वाक्य- लतया पत्रं लिख्यते।

वाच्य-परिवर्तन­- लता पत्रं लिखति।

वाक्य- अहं जलं पिबामि।

वाच्य-परिवर्तन­- मया जलं पीयते।

वाक्य- राधा पुस्तक पढ़ती है।

वाच्य-परिवर्तन­- राधया पुस्तकं पठ्यते।

वाक्य- मया गम्यते।

वाच्य-परिवर्तन­- अहं गच्छामि।

वाक्य- त्वं पश्यसि।

वाच्य-परिवर्तन­- त्वया पश्यते।

वाक्य- बालिका हसति।

वाच्य-परिवर्तन­- बालिकया हस्यते।

वाक्य- त्वं गच्छसि।

वाच्य-परिवर्तन­- त्वया गम्यते।

वाच्यपरिवर्तन

वाक्य- त्वया चल्यते।

वाच्य-परिवर्तन­- त्वम् चलसि।

वाक्य- लक्ष्मणः गच्छति।

वाच्य-परिवर्तन­- लक्ष्मणे गम्यते।

वाक्य- मोदिनी रामायणं पठति

वाच्य-परिवर्तन­- मोदिन्या रामायणं पठ्यते।

वाक्य- अहं तिष्ठामि।

वाच्य-परिवर्तन­- मया स्थीयते।

वाक्य- सा हसति।

वाच्य-परिवर्तन­- तया हस्यते।

वाक्य- त्वं गच्छसि।

वाच्य-परिवर्तन­- त्वया गम्यते।

वाक्य- रामेण रावणः हन्यते।

वाच्य-परिवर्तन­- रामः रावणं हनति।

वाक्य- त्वं हससि।

वाच्य-परिवर्तन­- त्वया हस्यते।

वाक्य- रामः हसति।

वाच्य-परिवर्तन­- रामेण हस्यते।

वाक्य- लतया पत्र लिख्यते।

वाच्य-परिवर्तन­- लता पत्र लिखति।

वाक्य- बालकः सूर्यं पश्यति।

वाच्य-परिवर्तन­- बालकेन सूर्यं दृश्यते

वाक्य- रामः पुस्तकं पठति।

वाच्य-परिवर्तन­- रामेण पुस्तकं पठ्यते।

वाक्य- दशरथः रामं पश्यति।

वाच्य-परिवर्तन­- दशरथेन रामं दृश्यते।

वाक्य- उषा पत्रं लिखति।

वाच्य-परिवर्तन­- उषया पत्रं लिख्यते।

वाक्य- त्वया चल्यते।

वाच्य-परिवर्तन­- त्वं चलसि।

वाक्य- बालिका पुस्तिकां पठति।

वाच्य-परिवर्तन­- बालिकया पुस्तिकां पठ्यते। [

वाक्य- कृषकः आपणं गच्छति।

वाच्य-परिवर्तन­- कृषकेण आपणं गम्यते।

वाक्य- विरहिणी पत्र लिखति।

वाच्य-परिवर्तन­- विरहिण्या पत्रं लिख्यते।

वाक्य- रामेण गम्यते।

वाच्य-परिवर्तन­- रामः गच्छति।

वाक्य- करुणेशः पुस्तकं पठति।

वाच्य-परिवर्तन­- करुणेशेन पुस्तकं पठ्यते।

error: Content is protected !!