दीर्घ संधि – अकः सवर्णे दीर्घः, Deergh Sandhi की परिभाषा Examples Sandhi in sanskrit

UP Board Solution of Class 10 Sanskrit Vyakran – दीर्घ सन्धि Dirgha Sandhi With Example

दीर्घ संधि - अकः सवर्णे दीर्घः, Deergh Sandhi की परिभाषा Examples Sandhi in sanskrit

प्यारे बच्चों! यहां पर हम आपको कक्षा 10वी के लिए दीर्घ सन्धि एवं  दीर्घ सन्धि परिभाष एवं दीर्घ सन्धि के नियमों को उदाहरण सहित समझाया गया है  आशा करते हैं कि पोस्ट आपको पसंद आयेगी अगर पोस्ट आपको पसंद आई तो इसे अपने दोस्तों के साथ में जरुर शेयर करें

Chapter Name दीर्घ सन्धि
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
दीर्घ सन्धि (Dirgha Sandhi With Example)

दीर्घ सन्धि

सूत्र – अकः सवर्णे दीर्घः

 

नियम – “जब ह्रस्व या दीर्घ अ, आ, इ, ई, उ, ऊ एवं ऋ, लृ वर्ण के पश्चात् इनके सवर्ण वर्ण आते हैं तो दोनों

मिलकर क्रमशः आ, ई, ऊ और ऋ बन जाते हैं तब दीर्घ सन्धि कहलाती है।” लृ वर्ण का दीर्घ नहीं होता।

 

नियम – (1) (अ या आ के पश्चात् अ या आ = आ)

 

हिम + आलयः = हिमालयः।

 

विद्या + अर्थी = विद्यार्थी।

 

विद्या + आलयः = विद्यालयः ।

 

पुस्तक + आलयः = पुस्तकालयः ।

 

शस्त्र + आगारः = शस्त्रागारः ।

 

अद्य + अपि = अद्यापि ।

 

तत्र + अयम् = तत्रायम् ।

 

राम + अवतारः = रामावतारः ।

 

तथा. + अपि = तथापि

 

(2) (इ या ई के पश्चात् इ या ई ई )

 

रवि + इन्द्रः = रवीन्द्रः ।

 

कपि+ ईश: = कपीशः ।

 

गौरी + ईशः – गौरीशः ।

 

मुनि + इन्द्रः = मुनीन्द्रः ।

 

सती + इन्द्रः = सतीन्द्रः ।

 

श्री + ईशः = श्रीशः।

 

क्षिति + ईश: = क्षितीशः

 

इति + इव = इतीव

 

गिरि + ईश: = गिरीशः

 

(3) (उ या ऊ के पश्चात् उ या ऊ = ऊ)

 

भानु + उदयः = भानूदयः ।

 

वधू + उत्सवः = वधूत्सवः ।

 

लघु + उर्मि: • = लघूर्मिः।

 

विधु + उदयः = विधूदयः ।

 

गुरु + उपदेशः = गुरूपदेशः ।

 

साधु + उक्तम् = साधूक्तम् ।

 

(4) (ऋ या ऋ के पश्चात् ऋ या ऋ ऋ)

 

मातृ + ऋणम् = मातृणम् ।

 

होतृ + ऋकारः = होतृकारः ।

error: Content is protected !!