UP Board Solution of Class 10 Sanskrit Vyakran -संस्कृत वाक्य प्रयोग – Sanskrit Vakya Prayog ke Examples

UP Board Solution of Class 10 Sanskrit Vyakran -संस्कृत वाक्य प्रयोग – Sanskrit Vakya Prayog ke Examples

UP Board Solution of Class 10 Sanskrit Vyakran -संस्कृत वाक्य प्रयोग - Sanskrit Vakya Prayog ke Examples

Dear Students! यहां पर हम आपको कक्षा 10वी के लिए संस्कृत के पदों का वाक्य प्रयोग अर्थात् शब्द प्रयोग (Shabd Prayog) करना बता रहे हैं  आशा करते हैं कि पोस्ट आपको पसंद आयेगी और आप इसे अपने दोस्तों में शेयर जरुर करेंगे।

Chapter Nameसंस्कृत के पदों का वाक्य प्रयोग
Part 3Sanskrit Vyakaran
Board NameUP Board (UPMSP)
Topic Nameशब्द प्रयोग (Shabd Prayog)                                                   

संस्कृत के शब्दों का वाक्य प्रयोग

 

. निम्नलिखित पदों में से किन्हीं दो पदों का संस्कृत

  वाक्यों में प्रयोग कीजिए-

 

अद्य- अद्य अवकाशः अस्ति।

 

अत्र- त्वम् अत्र किं करोषि ?

 

एकदा- एकदा अतिवृष्टिः अभवत् ।

 

कदा- त्वं कदा गमिष्यसि ?

 

कुत्र-तव विद्यालयः कुत्र वर्तते ?

 

यत्र-यत्र सः निर्वसति, तत्र अहं गच्छामि।

 

सर्वदा-महात्मा गान्धी सर्वदा सत्यं वदति स्म।

 

यथा-यथा प्रकृत्या मधुरं गवां पयः।

 

सह-सीता रामेण सह वनम् अगच्छत्।

 

यदा-यदा त्वं पठसि तदा अहं शयनं करोमि।

 

इतस्ततः-बालकाः इतस्ततः भ्रमन्ति।

 

कुतः-त्वं कुतः आगच्छसि ?

 

ह्वाः-ह्वाः मम परीक्षा आसीत्।

 

पठितुम्-ते पठितुम् इच्छन्ति ।

 

विद्यालयं-सः विद्यालयं गच्छति ।

 

जलं-सः जलं पिबति।

 

सत्यम्-अहम् सत्यम् वदामि।

 

अभवत्-तव जन्म कदा अभवत् ?

 

प्रकृत्या-सः,प्रकृत्या दयालुः।

 

नमः-गुरवे नमः।

 

बालकः-बालकः पुस्तकम् पठति ।

 

बालकाः-बालकाः संस्कृतं पठन्ति।

 

स्नात्वा-सः स्नात्वा गृहं गच्छति ।

 

गच्छन्-सः ग्रामं गच्छन् तृणं स्पृशति ।

 

सर्वत्र-ईश्वरः सर्वत्र अस्ति।

 

परितः-मम गृहं परितः वनम् अस्ति।

 

अयम्-अयम् एकः बालकः अस्ति।

 

एकः-एकः मृगः वने वसति।

 

गत्वा-गृहं गत्वा त्वं किं करिष्यसि ?

 

इदानीम्-इदानीं मम-शयनकालः अस्ति।

 

त्रीणि-त्रीणि पुस्तकानि सन्ति।

 

हिमालये-हिमालये हिमं पतति।

 

उद्याने-उद्याने बहवः वृक्षाः सन्ति।

 

सूर्यः-सूर्यः प्रातः उदयति।

 

रामाय-रामाय मोदकं रोचते।

 

छात्रः-छात्रः पुस्तकं पठति।

 

मयूरः-मयूरः नृत्यति।

 

पुत्रः-रामः मम पुत्रः अस्ति।

 

शिक्षकाः-शिक्षकाः पाठं पाठयन्ति।

 

नद्याः-नद्याः जलं मधुरम् अस्ति।

 

विद्यालये-विद्यालये बहवः छात्राः सन्ति।

 

अहम्-अहम् गृहम् गच्छामि।

 

मया-मया सह गच्छति।

 

सा-सा विद्यालयं गच्छति ।

 

ते-ते अत्र उपविशन्ति।

 

तस्य-एतत् तस्य गृहम् अस्ति।

 

तान्-अहं तान् पश्यामि ।

 

तव-तव जनकः कुत्र गच्छति ?

 

कया-सः कया सह गच्छति ?

 

अस्माकम्-अस्माकं विद्यालये बहवः छात्राः सन्ति।

 

युष्माकम्-युष्माकं विद्यालयः कुत्र अस्ति ?

 

इदम्-इदम् फलं अस्ति।

 

गच्छति-रामः विद्यालयं गच्छति ।

 

यदा तदा-यदा कृष्णः आगच्छति तदा सोहनः गच्छति।

 

तत्र-सः तत्र अगच्छत् ।

 

प्रातः-प्रातः सूर्यः उदयति।

 

विना-मोहनः लेखन्या विना कथं लिखति ?

संस्कृत के शब्दों का वाक्य प्रयोग

 

अधुना-राजेन्द्रः अधुना न पठति ।

 

उभयतः-विद्यालयं उभयतः वृक्षाः सन्ति ।

 

सर्वतः-ग्रामं सर्वतः वृक्षाः सन्ति ।

 

साम्प्रतम्-साम्प्रतं ग्रीष्म ऋतुः अस्ति।

 

सम्प्रति-सम्प्रति अहं विद्यालयं गच्छामि।

 

पठामि-अहं पुस्तकं पठामि।

 

पठेयुः-ते पत्रं पठेयुः।

 

यथा-यथा नामः तथा गुणः।

 

श्वः-अहम् श्वः विद्यालयं गमिष्यामि।

 

पठति-सः पुस्तकं पठति।

 

प्रयागनगरे-सः प्रयागनगरे निवसति ।

 

वदामि-अहं सत्यं वदामि।

 

भारत देशस्य-भारत देशस्य उत्तरदिशि हिमालय पर्वतः वर्तते।

 

उद्याने-उद्याने बहूनि पुष्पाणि सन्ति।

 

वानरः-तव द्वारे वानरः नृत्यति।

 

क्रीडति-बालकः क्रीडति ।

 

प्रत्येकम्-सः कक्षायां प्रत्येकं मोदकं ददाति।

 

लिखितवान्-रमेशः संस्कृतभाषायां निबन्धं लिखितवान् ।

 

अगच्छत्-रामः रावणं जेतुं लंकाम् अगच्छत्।

 

शीतलम्-अहं शीतलं जलं पिबामि।

 

स्वच्छम्-मम गृहं स्वच्छम् आस्ति।

 

पठन्ति-बालकाः विद्यालयेषु पठन्ति ।

 

हस्ताभ्याम्-अहं हस्ताभ्याम् जलं पिबामि।

 

गमनीयम्-विद्यालये पठनाय गमनीय।

 

रोचते-बालकाय मोदकं रोचते।

 

साकम्-पुत्रेण साकम् आगतः पिता।

 

पादाभ्याम्-सः पादाभ्याम् खञ्जः अस्ति।

 

भारतदेशः-भारतदेशः एकः विशालः देशः अस्ति।

 

अस्ति-इदं फलम् अस्ति।

संस्कृत के शब्दों का वाक्य प्रयोग

 

चलन्ति-ते गृहं चलन्ति।

 

आवश्यकम्-इदम् आवश्यकं कार्यम् अस्ति।

 

वनस्य-अस्माकं जीवने वनस्यं विशेष महत्त्वः अस्ति।

 

खादितुम-सः खादितुम इच्छति।

 

वदति-सः वदति।

 

कदाचित्-कदाचित प्रयाग नगरे एक नृपः अस्ति स्म।

 

तिष्ठ-त्वम अत्र तिष्ठ।

 

चलन्ति-ते गृहं चलन्ति।

 

स्नात्वा-सः स्नात्वा गृहं गच्छति ।

 

युवाम्-युवाम् विद्यालयं गच्छथः

 

गृहात्-देवदत्तः गृहात् आयाति।

 

नयति-अजपालः ग्रामम् अजां नयति।

 

सर्वाणि-सर्वाणि फलानि मधुरं सन्ति।

 

गणेशाय-गणेशाय नमः।

शब्द-प्रयोग

 

प्रसिद्धः-वाराणसी एका प्रसिद्धाः नगरी अस्ति।

 

चलितवान-सः गृहात् चलितवान।

 

नामः-मम नामः देवदत्तः अस्ति।

 

मन्दं मन्दं-पवनं मन्दं मन्दं बहति।

 

शिशवे-शिशवे मोदकाः रोचन्ते।

 

तौ-तौ शुकौ वसतः।

 

अद्यद्यैव-रामः अद्यैव गमिष्यन्ति।

 

गतः-सः गृहम् गतः।

 

कृषकः-कृषकः विश्वस्य पिता अस्ति।

 

क्रीडामि-अहं क्रीडाक्षेत्रे क्रीडामि।

 

अपठत्-सुरेन्द्रः पुस्तकं अपठत् ।

 

अपठन्-अहम् अपठन् ।

 

गमिष्यामि-अहम् विद्यालयं गमिष्यामि।

 

गच्छताम्-तौ गृहं गच्छताम्।

 

कुर्मः-वयम् कार्यं कुर्मः।

 

भविष्यति-रामः उत्तीर्णः भविष्यति।

 

पीत्वा-सः जलं पीत्वा आगच्छति।

 

कृत्वा-रामः भोजनं कृत्वा विद्यालयं गच्छति।

 

गतवान्-रामः वनं गतवान्।

 

तुभ्यम्-तुभ्यम् किं रोचते।

 

पठितव्यम्-मया पुस्तकं पठितव्यम् ।

संस्कृत के शब्दों का वाक्य प्रयोग

श्रोतव्यम्-अनसूया आख्यानं श्रोतव्यम् ।

 

गन्तव्यम्-त्वया गृहम् गन्तव्यम्।

 

वृक्षेषु-वृक्षेषु बहूनि खगानि सन्ति।

 

भोक्तुम्-सः भोक्तुम् इच्छति।

 

लिखित्वा-सीता पत्रं लिखित्वा विद्यालयं गच्छति।

 

विद्यालयेषु-विद्यालयेषु छात्राः पठन्ति ।

 

छात्राः-छात्राःपुस्तकं पठन्ति ।

 

वयम्-वयं पुस्तकं पठामः ।

 

तस्मै-तस्मै देवाय नमः।

 

गन्तुम्-अहमपि तत्र गन्तुमिच्छामि ।

 

पाठयति-गुरुः शिष्यान् विद्यां पाठयति।

 

स्मरति-छात्रः पाठं स्मरति।

 

यूयम्- यूयम् किं पठथ?

 

इदानीम्-इदानीम् वयं पठामः ।

 

मम-मम नाम चारुदत्तः अस्ति।

 

द्वौ-द्वौ वानरः नृत्यतः ।

 

पातुम्-रामः जलं पातुम इच्छति ।

 

वृक्षात्-वृक्षात् पत्राणि पतन्ति।

 

मधुरम्-बालकाः मधुरं पयः पिबन्ति ।

 

पण्डिताः-पण्डिताः शास्त्रार्थं विचारयन्ति।

 

पठसि-त्वम् पुस्तकं पठसि ।

 

वनम्-रामः वनं गतः।

 

त्वम्-त्वम् पठसि ।

 

पुत्रम्-सः मम पुत्रं अस्ति।

 

क्रीडन्ति-ते कन्दुकेन क्रीडन्ति ।

 

वने-सिंहः वने वसति ।

 

नदी-क्रोशं कुटिला नदी।

 

स्नातुम्-सः स्नातुम् इच्छति।

 

महाम्-महां पुस्तकं देहि।

 

धनवान्-रामः धनवानः अस्ति।

 

मिष्ठान्नम्-महां मिष्ठान्नं रोचते।

 

मधुरम्-इदं फलम् मधुरं अस्ति ।

 

पत्रम्-सा पत्रं लिखति।

 

सदा-सदा सत्यं वदेत्।

 

खादितवान्-मोहनः फलं खादितवान्।

 

नृत्यन्ति-मयूराः वने नृत्यन्ति।

 

गतवती-सा बालिका विद्यालयं गतवती।

 

जननी-जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।

 

पुस्तकेन-सः पुस्तकेन सह विद्यालयं अगच्छत् ।

 

पठेत्-सः पठेत्

 

सुन्दरम्-इदं सुन्दरं चित्रम् अस्ति।

 

दृष्ट्वा-सः रामलीलां दृष्ट्वा आगच्छति।

 

आगतः-हरिः अत्र न आगतः ।

 

अपठत्-सः पुस्तकं अपठत् ।

 

कः-अयं कः ?

 

तया-तया हस्यते।

 

तेन-तेन पत्र लिख्यते।

 

सर्वे-सर्वे भवन्तु सुखिनः ।

 

तदा-यदा यूयं गच्छथ, तदा सः पत्रं लिखति।

 

आकाशे-आकाशे बहूनि खगानि सन्ति।

 

विद्या-विद्या सर्वेषु धनेषु श्रेष्ठमस्ति ।

 

इदम्-इदम् एकं नगरम् अस्ति।

 

तुभ्यम्-तुभ्यम् स्वस्ति ।

 

अद्यत्वे-अद्यत्वे संसारे सर्वेदेशाः स्वदेशस्योन्नति सा धने

संलग्नाः सन्ति।

 

चेत्-भवान् एवं सुखं लक्ष्यति चेत् वयं कथं वा सुखम्

अनुभविष्यामः ।

 

अयम्-अयं बालकः यावाद् जुगुप्सते ।

शब्द-प्रयोग

 

पतन्ति-वृक्षात् पत्राणि पतन्ति।

 

पठनाय-सः पठनाय विद्यालयं गच्छति।

 

गृहे-सः गृहे निवसति ।

 

सम्प्रति-सम्प्रति अध्ययनाय समयः अस्ति।

 

विद्यालये-विद्यालये बहवः छात्राः सन्ति।

संस्कृत के शब्दों का वाक्य प्रयोग

 

मुनयः-मुनयः तपं कुर्वन्ति ।

 

अस्मिन्-अस्मिन् वने एकः सिंहः निवसति ।

 

फलम्-इदम् फलं अस्ति।

 

यूयम्-यूयम् गृहं गच्छथ

 

आगम्य-सः गृहात् आगम्य विद्यालये क्रीडति ।

 

यथाशक्ति-मोहनः यथाशक्तिं दानं करोति।

 

गच्छामः-वयं कानपुरं गच्छामः।

 

काकः-काकः वृक्षे तिष्ठति

 

शिष्याः-शिष्याः आश्रमं गच्छन्ति।

 

पठथ-यूयं पुस्तकं पठथ।

 

पुष्पाणि-सा पुष्पाणि चिनोति।

 

गणेशः-गणेशः भगवतः शङ्करस्य पुत्रः अस्ति।

 

करोति-बालकः किं करोति ?

 

पठामः-वयं रामायणं पठामः

 

प्रतिदिनम्-रामः प्रतिदिनं रामायणं पठति।

 

रक्षति-श्यामः सिंहात् बालकं रक्षति।

 

पठन्-सः पुस्तकं पठन् विद्यालयं गच्छति।

 

भवति-व्यायामेन शरीरः स्वस्थः भवति।

 

कर्णेन-सः कर्णेन बधिर अस्ति।

 

गच्छेः-त्वम् गृहं गच्छेः।

 

सर्वेषु-रामः सर्वेषु बालकेषुः कुशलः अस्ति।

 

वृक्षेषु-वृक्षेषु बहवः खगाः सन्ति ।

 

अनुजः-सः मम अनुजः अस्ति।

 

सुतः-रामः दशरथस्य सुतः आसीत्।

 

मम-मम नाम किरण बाला अस्ति।

 

जलम्-अहम् जलं पिबामि।

 

भार्या-सीता रामस्य भार्या आसीत्।

 

वनेषु-वनेषु बहूनि वृक्षाणि सन्ति ।

 

श्रुत्वा-सः वेदं श्रुत्वा पठति।

 

सम्यक्-कृष्णः सम्यक् रूपेण पठति।

 

बालकैः-पिता बालकैः सह गृहं अगच्छत्।

 

अपृच्छत्-अध्यापकः प्रश्नं अपृच्छत् ।

 

अतः-ते अतः ग्रामं गमिष्यन्ति ।

 

इतः-इतः कः गमिष्यति ?

 

रामाय-रामाय पठनं रोचते।

 

रिपुः-रावणः रामस्य रिपुः आसीत्।

 

आदाय-चौरः धनम् आदाय धावति।

 

त्वया-सः त्वया सह गच्छति।

 

ब्रजन्ति-ते ब्रजन्ति ।

 

भवन्ति-बालकाः प्रसन्नं भवन्ति ।

 

इयम्-इयम् बालिका अस्ति।

 

हसन्-हसन् बालकः गच्छति।

 

उपरि-वृक्षाणां उपरि खगाः तिष्ठन्ति ।

 

उत्तमः-उत्तमः छात्रः गुरवे प्रणमति ।

 

क्रुध्यति-रामः क्रुध्यति ।

 

त्रिषु-त्रिषु लोकेषु विद्याश्रेष्ठं धनं अस्ति।

 

लघु-अद्य मम लघु भ्राता अगच्छत् ।

 

मित्रम्-मम मित्रं पठति।

 

बुद्धिमती-बुद्धिमती बालिका पठति।

 

आवाम्-आवां रामायणं पठावः ।

 

तिलेषु-तिलेषु तैलं भवति।

 

अश्वात्-रामः अश्वात् अपतत् ।

 

मोक्षे-मोक्षे इच्छा अस्ति।

 

स्मरामि-अहं ईश्वरं स्मरामि।

 

विहाय-आलस्यं विहाय अध्ययनं कुरु।

 

अभितः-ग्रामं अभितः वृक्षाः सन्ति

 

यतः-यतः श्यामः परिश्रमं करोति, अतः प्रथम स्थानं प्राप्नोति ।

 

दर्शनीयः-इदम् चित्रं दर्शनीयः।

 

सः-सः बालकः अस्ति।

 

पठित्वा-सः पुस्तकं पठित्वा विद्यालयं गच्छति।

 

वन्दनीयः-पितरौ प्रातः वन्दनीयः ।

 

कर्णाभ्याम्-सः कर्णाम्भ्यां बधिरः अस्ति।

 

समम्-वरं विरोधो अपि समं महात्मभिः ।

 

मध्याह्ने-मध्याह्ने अल्पं भोजनं कुर्यात्।

 

निकषा-ग्रामं निकषा तडागः अस्ति।

error: Content is protected !!