राजन शब्द के रूप – Rajan Ke Roop – करिन् शब्द के रूप | Karin Shabd Roop in Sanskrit Grammar – Shabd Roop – Sanskrit Vyakaran

करिन् शब्द रूप (पुलिंग) (karin Shabd Roop in Sanskrit) राजन् शब्द (Rajan Shabda Roop संस्कृत में:

राजन शब्द के रूप – Rajan Ke Roop, Shabd Roop – Sanskrit Vyakaran, करिन् शब्द के रूप | Karin Shabd Roop in Sanskrit, करिन् शब्द के रूप | Karin Shabd Roop in Sanskrit Grammar 

Shabda Roop संस्कृत में:

Karin Shabd Roop in Sanskrit – करिन् शब्द या करी शब्द नकारान्त पुल्लिङ्ग संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- गुणिन, आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन्, वैरिन्, चक्रवर्तिन्, आदि।

करिन् शब्द रूप (पुलिंग) (karin Shabd Roop in Sanskrit) संस्कृत में निम्नलिखित हैं:

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा करी करिणौ करिणः
संबोधन करिन् करिणौ करिणः
द्वितीया करिणम् करिणौ करिणः
तृतीया करिणा करिभ्याम् करिभिः
चतुर्थी करिणे करिभ्याम् करिभ्यः
पञ्चमी करिणः करिभ्याम् करिभ्यः
षष्ठी करिणः करिणोः करिणाम्
सप्तमी करिण करिणोः करिषु

राजन् शब्द रूप (Rajan Shabda Roop):

राजन् शब्द नकारात्मक पुल्लिंग शब्द है सभी नकारान्त पुल्लिंग संज्ञाओं के एक रुपी शब्द जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

Rajan Shabda Roop (राजन् शब्द):

विभक्ति एक॰ द्वि॰ बहु॰
प्रथमा राजा राजानौ राजानः
द्वितीया राजानम् राजानौ राज्ञः
तृतीया राज्ञा राजभ्याम् राजभिः
चतुर्थी राज्ञे राजभ्याम् राजभ्यः
पञ्चमी राज्ञः राजभ्याम् राजभ्यः
षष्ठी राज्ञः राज्ञोः राज्ञाम्
सप्तमी राज्ञि/राजनि राज्ञोः राजसु
सम्बोधन राजन् राजानौ राजानः

अन्य सभी संस्कृत  शब्द रूप पढने के लिए नीचे दिए गए शब्द रूप पर क्लिक करें –

पुंलिङ्ग-

पितृ

भगवत्

गो

करिन्

राजन्।

स्त्रीलिङ्ग

नदी

धेनु

वधू

सरित् 

नपुंसकलिङ्ग

वारि

मधु

नामन्

मनस्

किम्

यद्

अदस्

error: Content is protected !!