राजन शब्द के रूप – Rajan Ke Roop – करिन् शब्द के रूप | Karin Shabd Roop in Sanskrit Grammar – Shabd Roop – Sanskrit Vyakaran

करिन् शब्द रूप (पुलिंग) (karin Shabd Roop in Sanskrit) राजन् शब्द (Rajan Shabda Roop संस्कृत में:

राजन शब्द के रूप – Rajan Ke Roop, Shabd Roop – Sanskrit Vyakaran, करिन् शब्द के रूप | Karin Shabd Roop in Sanskrit, करिन् शब्द के रूप | Karin Shabd Roop in Sanskrit Grammar 

Shabda Roop संस्कृत में:

Karin Shabd Roop in Sanskrit – करिन् शब्द या करी शब्द नकारान्त पुल्लिङ्ग संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- गुणिन, आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन्, वैरिन्, चक्रवर्तिन्, आदि।

करिन् शब्द रूप (पुलिंग) (karin Shabd Roop in Sanskrit) संस्कृत में निम्नलिखित हैं:

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाकरीकरिणौकरिणः
संबोधनकरिन्करिणौकरिणः
द्वितीयाकरिणम्करिणौकरिणः
तृतीयाकरिणाकरिभ्याम्करिभिः
चतुर्थीकरिणेकरिभ्याम्करिभ्यः
पञ्चमीकरिणःकरिभ्याम्करिभ्यः
षष्ठीकरिणःकरिणोःकरिणाम्
सप्तमीकरिणकरिणोःकरिषु

राजन् शब्द रूप (Rajan Shabda Roop):

राजन् शब्द नकारात्मक पुल्लिंग शब्द है सभी नकारान्त पुल्लिंग संज्ञाओं के एक रुपी शब्द जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

Rajan Shabda Roop (राजन् शब्द):

विभक्तिएक॰द्वि॰बहु॰
प्रथमाराजाराजानौराजानः
द्वितीयाराजानम्राजानौराज्ञः
तृतीयाराज्ञाराजभ्याम्राजभिः
चतुर्थीराज्ञेराजभ्याम्राजभ्यः
पञ्चमीराज्ञःराजभ्याम्राजभ्यः
षष्ठीराज्ञःराज्ञोःराज्ञाम्
सप्तमीराज्ञि/राजनिराज्ञोःराजसु
सम्बोधनराजन्राजानौराजानः

अन्य सभी संस्कृत  शब्द रूप पढने के लिए नीचे दिए गए शब्द रूप पर क्लिक करें –

पुंलिङ्ग-

पितृ

भगवत्

गो

करिन्

राजन्।

स्त्रीलिङ्ग

नदी

धेनु

वधू

सरित् 

नपुंसकलिङ्ग

वारि

मधु

नामन्

मनस्

किम्

यद्

अदस्

error: Content is protected !!