यद् शब्द रूप , किम / किम् शब्द रूप – संस्कृत व्याकरण – Kim and Yad Shabd Roop in Sanskrit Grammar  

यद् शब्द रूप , किम / किम् शब्द रूप – संस्कृत व्याकरण – Kim and Yad Shabd Roop in Sanskrit Grammar  

Kim and Yad Shabd Roop in Sanskrit- किं, यद् शब्द रूप सभी वचन सभी लिंग, सभी विभक्तियों में। किम् पुल्लिंग शब्द के रूप. किम् पुल्लिंग शब्द (क्या/कौन, Who/What): किम् (क्या/कौन) पुल्लिंग सर्वनाम। 

Kim and Yad Shabd Roop in Sanskrit- किं, यद् शब्द रूप सभी वचन सभी लिंग, सभी विभक्तियों में। किम् पुल्लिंग शब्द के रूप. किम् पुल्लिंग शब्द (क्या/कौन, Who/What): किम् (क्या/कौन) पुल्लिंग सर्वनाम। 

 किम / किम् शब्द रूप – संस्कृत व्याकरण 

विभक्ति  एकवचनद्विवचनबहुवचन
प्रथमा  कःकौके
द्वितीया  कम्कौकान्
तृतीया  केन  काभ्याम्कै:
चतुर्थी  कस्मैकाभ्याम्केभ्यः
पंचमी  कस्मात्काभ्याम्केभ्यः
षष्ठी  कस्यकयो:केषाम्
सप्तमी  कस्मिन्कयो:केषु

यद् (जो = जो लोग) पुं० – Yad (Jo = Jo Log) Pun

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा यः यौ ये
द्वितीया यम् यौ यान्
तृतीया येन याभ्याम् यैः
चतुर्थी यस्मै याभ्याम् येभ्यः
पञ्चमी यस्मात् याभ्याम् येभ्यः
षष्ठी यस्य येषाम् ययोः
सप्तमी यस्मिन् ययोः येषु

अन्य सभी संस्कृत  शब्द रूप पढने के लिए नीचे दिए गए शब्द रूप पर क्लिक करें –

 

पुंलिङ्ग-

पितृ

भगवत्

गो

करिन्

राजन्।

स्त्रीलिङ्ग

नदी

धेनु

वधू

सरित् 

नपुंसकलिङ्ग

वारि

मधु

नामन्

मनस्

किम्

यद्

अदस्

error: Content is protected !!